Declension table of ?kuñjya

Deva

MasculineSingularDualPlural
Nominativekuñjyaḥ kuñjyau kuñjyāḥ
Vocativekuñjya kuñjyau kuñjyāḥ
Accusativekuñjyam kuñjyau kuñjyān
Instrumentalkuñjyena kuñjyābhyām kuñjyaiḥ kuñjyebhiḥ
Dativekuñjyāya kuñjyābhyām kuñjyebhyaḥ
Ablativekuñjyāt kuñjyābhyām kuñjyebhyaḥ
Genitivekuñjyasya kuñjyayoḥ kuñjyānām
Locativekuñjye kuñjyayoḥ kuñjyeṣu

Compound kuñjya -

Adverb -kuñjyam -kuñjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria