Declension table of ?kuñjitavat

Deva

NeuterSingularDualPlural
Nominativekuñjitavat kuñjitavantī kuñjitavatī kuñjitavanti
Vocativekuñjitavat kuñjitavantī kuñjitavatī kuñjitavanti
Accusativekuñjitavat kuñjitavantī kuñjitavatī kuñjitavanti
Instrumentalkuñjitavatā kuñjitavadbhyām kuñjitavadbhiḥ
Dativekuñjitavate kuñjitavadbhyām kuñjitavadbhyaḥ
Ablativekuñjitavataḥ kuñjitavadbhyām kuñjitavadbhyaḥ
Genitivekuñjitavataḥ kuñjitavatoḥ kuñjitavatām
Locativekuñjitavati kuñjitavatoḥ kuñjitavatsu

Adverb -kuñjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria