Declension table of ?kuñjamāna

Deva

MasculineSingularDualPlural
Nominativekuñjamānaḥ kuñjamānau kuñjamānāḥ
Vocativekuñjamāna kuñjamānau kuñjamānāḥ
Accusativekuñjamānam kuñjamānau kuñjamānān
Instrumentalkuñjamānena kuñjamānābhyām kuñjamānaiḥ kuñjamānebhiḥ
Dativekuñjamānāya kuñjamānābhyām kuñjamānebhyaḥ
Ablativekuñjamānāt kuñjamānābhyām kuñjamānebhyaḥ
Genitivekuñjamānasya kuñjamānayoḥ kuñjamānānām
Locativekuñjamāne kuñjamānayoḥ kuñjamāneṣu

Compound kuñjamāna -

Adverb -kuñjamānam -kuñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria