Declension table of ?kujyamāna

Deva

NeuterSingularDualPlural
Nominativekujyamānam kujyamāne kujyamānāni
Vocativekujyamāna kujyamāne kujyamānāni
Accusativekujyamānam kujyamāne kujyamānāni
Instrumentalkujyamānena kujyamānābhyām kujyamānaiḥ
Dativekujyamānāya kujyamānābhyām kujyamānebhyaḥ
Ablativekujyamānāt kujyamānābhyām kujyamānebhyaḥ
Genitivekujyamānasya kujyamānayoḥ kujyamānānām
Locativekujyamāne kujyamānayoḥ kujyamāneṣu

Compound kujyamāna -

Adverb -kujyamānam -kujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria