Declension table of ?cukuñjvas

Deva

MasculineSingularDualPlural
Nominativecukuñjvān cukuñjvāṃsau cukuñjvāṃsaḥ
Vocativecukuñjvan cukuñjvāṃsau cukuñjvāṃsaḥ
Accusativecukuñjvāṃsam cukuñjvāṃsau cukuñjuṣaḥ
Instrumentalcukuñjuṣā cukuñjvadbhyām cukuñjvadbhiḥ
Dativecukuñjuṣe cukuñjvadbhyām cukuñjvadbhyaḥ
Ablativecukuñjuṣaḥ cukuñjvadbhyām cukuñjvadbhyaḥ
Genitivecukuñjuṣaḥ cukuñjuṣoḥ cukuñjuṣām
Locativecukuñjuṣi cukuñjuṣoḥ cukuñjvatsu

Compound cukuñjvat -

Adverb -cukuñjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria