Declension table of ?kuñjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuñjiṣyamāṇā kuñjiṣyamāṇe kuñjiṣyamāṇāḥ
Vocativekuñjiṣyamāṇe kuñjiṣyamāṇe kuñjiṣyamāṇāḥ
Accusativekuñjiṣyamāṇām kuñjiṣyamāṇe kuñjiṣyamāṇāḥ
Instrumentalkuñjiṣyamāṇayā kuñjiṣyamāṇābhyām kuñjiṣyamāṇābhiḥ
Dativekuñjiṣyamāṇāyai kuñjiṣyamāṇābhyām kuñjiṣyamāṇābhyaḥ
Ablativekuñjiṣyamāṇāyāḥ kuñjiṣyamāṇābhyām kuñjiṣyamāṇābhyaḥ
Genitivekuñjiṣyamāṇāyāḥ kuñjiṣyamāṇayoḥ kuñjiṣyamāṇānām
Locativekuñjiṣyamāṇāyām kuñjiṣyamāṇayoḥ kuñjiṣyamāṇāsu

Adverb -kuñjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria