Declension table of ?kuñjitavya

Deva

NeuterSingularDualPlural
Nominativekuñjitavyam kuñjitavye kuñjitavyāni
Vocativekuñjitavya kuñjitavye kuñjitavyāni
Accusativekuñjitavyam kuñjitavye kuñjitavyāni
Instrumentalkuñjitavyena kuñjitavyābhyām kuñjitavyaiḥ
Dativekuñjitavyāya kuñjitavyābhyām kuñjitavyebhyaḥ
Ablativekuñjitavyāt kuñjitavyābhyām kuñjitavyebhyaḥ
Genitivekuñjitavyasya kuñjitavyayoḥ kuñjitavyānām
Locativekuñjitavye kuñjitavyayoḥ kuñjitavyeṣu

Compound kuñjitavya -

Adverb -kuñjitavyam -kuñjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria