Declension table of ?kuñjanīya

Deva

NeuterSingularDualPlural
Nominativekuñjanīyam kuñjanīye kuñjanīyāni
Vocativekuñjanīya kuñjanīye kuñjanīyāni
Accusativekuñjanīyam kuñjanīye kuñjanīyāni
Instrumentalkuñjanīyena kuñjanīyābhyām kuñjanīyaiḥ
Dativekuñjanīyāya kuñjanīyābhyām kuñjanīyebhyaḥ
Ablativekuñjanīyāt kuñjanīyābhyām kuñjanīyebhyaḥ
Genitivekuñjanīyasya kuñjanīyayoḥ kuñjanīyānām
Locativekuñjanīye kuñjanīyayoḥ kuñjanīyeṣu

Compound kuñjanīya -

Adverb -kuñjanīyam -kuñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria