Declension table of ?kuñjitavat

Deva

MasculineSingularDualPlural
Nominativekuñjitavān kuñjitavantau kuñjitavantaḥ
Vocativekuñjitavan kuñjitavantau kuñjitavantaḥ
Accusativekuñjitavantam kuñjitavantau kuñjitavataḥ
Instrumentalkuñjitavatā kuñjitavadbhyām kuñjitavadbhiḥ
Dativekuñjitavate kuñjitavadbhyām kuñjitavadbhyaḥ
Ablativekuñjitavataḥ kuñjitavadbhyām kuñjitavadbhyaḥ
Genitivekuñjitavataḥ kuñjitavatoḥ kuñjitavatām
Locativekuñjitavati kuñjitavatoḥ kuñjitavatsu

Compound kuñjitavat -

Adverb -kuñjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria