Declension table of ?kuñjitavya

Deva

MasculineSingularDualPlural
Nominativekuñjitavyaḥ kuñjitavyau kuñjitavyāḥ
Vocativekuñjitavya kuñjitavyau kuñjitavyāḥ
Accusativekuñjitavyam kuñjitavyau kuñjitavyān
Instrumentalkuñjitavyena kuñjitavyābhyām kuñjitavyaiḥ kuñjitavyebhiḥ
Dativekuñjitavyāya kuñjitavyābhyām kuñjitavyebhyaḥ
Ablativekuñjitavyāt kuñjitavyābhyām kuñjitavyebhyaḥ
Genitivekuñjitavyasya kuñjitavyayoḥ kuñjitavyānām
Locativekuñjitavye kuñjitavyayoḥ kuñjitavyeṣu

Compound kuñjitavya -

Adverb -kuñjitavyam -kuñjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria