Declension table of ?kuñjiṣyat

Deva

MasculineSingularDualPlural
Nominativekuñjiṣyan kuñjiṣyantau kuñjiṣyantaḥ
Vocativekuñjiṣyan kuñjiṣyantau kuñjiṣyantaḥ
Accusativekuñjiṣyantam kuñjiṣyantau kuñjiṣyataḥ
Instrumentalkuñjiṣyatā kuñjiṣyadbhyām kuñjiṣyadbhiḥ
Dativekuñjiṣyate kuñjiṣyadbhyām kuñjiṣyadbhyaḥ
Ablativekuñjiṣyataḥ kuñjiṣyadbhyām kuñjiṣyadbhyaḥ
Genitivekuñjiṣyataḥ kuñjiṣyatoḥ kuñjiṣyatām
Locativekuñjiṣyati kuñjiṣyatoḥ kuñjiṣyatsu

Compound kuñjiṣyat -

Adverb -kuñjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria