Conjugation tables of kuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṣāmi kuṣāvaḥ kuṣāmaḥ
Secondkuṣasi kuṣathaḥ kuṣatha
Thirdkuṣati kuṣataḥ kuṣanti


PassiveSingularDualPlural
Firstkuṣye kuṣyāvahe kuṣyāmahe
Secondkuṣyase kuṣyethe kuṣyadhve
Thirdkuṣyate kuṣyete kuṣyante


Imperfect

ActiveSingularDualPlural
Firstakuṣam akuṣāva akuṣāma
Secondakuṣaḥ akuṣatam akuṣata
Thirdakuṣat akuṣatām akuṣan


PassiveSingularDualPlural
Firstakuṣye akuṣyāvahi akuṣyāmahi
Secondakuṣyathāḥ akuṣyethām akuṣyadhvam
Thirdakuṣyata akuṣyetām akuṣyanta


Optative

ActiveSingularDualPlural
Firstkuṣeyam kuṣeva kuṣema
Secondkuṣeḥ kuṣetam kuṣeta
Thirdkuṣet kuṣetām kuṣeyuḥ


PassiveSingularDualPlural
Firstkuṣyeya kuṣyevahi kuṣyemahi
Secondkuṣyethāḥ kuṣyeyāthām kuṣyedhvam
Thirdkuṣyeta kuṣyeyātām kuṣyeran


Imperative

ActiveSingularDualPlural
Firstkuṣāṇi kuṣāva kuṣāma
Secondkuṣa kuṣatam kuṣata
Thirdkuṣatu kuṣatām kuṣantu


PassiveSingularDualPlural
Firstkuṣyai kuṣyāvahai kuṣyāmahai
Secondkuṣyasva kuṣyethām kuṣyadhvam
Thirdkuṣyatām kuṣyetām kuṣyantām


Future

ActiveSingularDualPlural
Firstkoṣiṣyāmi koṣiṣyāvaḥ koṣiṣyāmaḥ
Secondkoṣiṣyasi koṣiṣyathaḥ koṣiṣyatha
Thirdkoṣiṣyati koṣiṣyataḥ koṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkoṣitāsmi koṣitāsvaḥ koṣitāsmaḥ
Secondkoṣitāsi koṣitāsthaḥ koṣitāstha
Thirdkoṣitā koṣitārau koṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukoṣa cukuṣiva cukuṣima
Secondcukoṣṭha cukoṣitha cukuṣathuḥ cukuṣa
Thirdcukoṣa cukuṣatuḥ cukuṣuḥ


Aorist

ActiveSingularDualPlural
Firstakoṣiṣam akoṣiṣva akoṣiṣma
Secondakoṣīḥ akoṣiṣṭam akoṣiṣṭa
Thirdakoṣīt akoṣiṣṭām akoṣiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstkuṣyāsam kuṣyāsva kuṣyāsma
Secondkuṣyāḥ kuṣyāstam kuṣyāsta
Thirdkuṣyāt kuṣyāstām kuṣyāsuḥ

Participles

Past Passive Participle
kuṣita m. n. kuṣitā f.

Past Active Participle
kuṣitavat m. n. kuṣitavatī f.

Present Active Participle
kuṣat m. n. kuṣantī f.

Present Passive Participle
kuṣyamāṇa m. n. kuṣyamāṇā f.

Future Active Participle
koṣiṣyat m. n. koṣiṣyantī f.

Future Passive Participle
koṣitavya m. n. koṣitavyā f.

Future Passive Participle
koṣya m. n. koṣyā f.

Future Passive Participle
koṣaṇīya m. n. koṣaṇīyā f.

Perfect Active Participle
cukuṣvas m. n. cukuṣuṣī f.

Indeclinable forms

Infinitive
koṣitum

Absolutive
koṣitvā

Absolutive
kuṣitvā

Absolutive
-kuṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria