Declension table of ?kuṣantī

Deva

FeminineSingularDualPlural
Nominativekuṣantī kuṣantyau kuṣantyaḥ
Vocativekuṣanti kuṣantyau kuṣantyaḥ
Accusativekuṣantīm kuṣantyau kuṣantīḥ
Instrumentalkuṣantyā kuṣantībhyām kuṣantībhiḥ
Dativekuṣantyai kuṣantībhyām kuṣantībhyaḥ
Ablativekuṣantyāḥ kuṣantībhyām kuṣantībhyaḥ
Genitivekuṣantyāḥ kuṣantyoḥ kuṣantīnām
Locativekuṣantyām kuṣantyoḥ kuṣantīṣu

Compound kuṣanti - kuṣantī -

Adverb -kuṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria