Declension table of ?cukuṣvas

Deva

NeuterSingularDualPlural
Nominativecukuṣvat cukuṣuṣī cukuṣvāṃsi
Vocativecukuṣvat cukuṣuṣī cukuṣvāṃsi
Accusativecukuṣvat cukuṣuṣī cukuṣvāṃsi
Instrumentalcukuṣuṣā cukuṣvadbhyām cukuṣvadbhiḥ
Dativecukuṣuṣe cukuṣvadbhyām cukuṣvadbhyaḥ
Ablativecukuṣuṣaḥ cukuṣvadbhyām cukuṣvadbhyaḥ
Genitivecukuṣuṣaḥ cukuṣuṣoḥ cukuṣuṣām
Locativecukuṣuṣi cukuṣuṣoḥ cukuṣvatsu

Compound cukuṣvat -

Adverb -cukuṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria