Declension table of ?kuṣita

Deva

NeuterSingularDualPlural
Nominativekuṣitam kuṣite kuṣitāni
Vocativekuṣita kuṣite kuṣitāni
Accusativekuṣitam kuṣite kuṣitāni
Instrumentalkuṣitena kuṣitābhyām kuṣitaiḥ
Dativekuṣitāya kuṣitābhyām kuṣitebhyaḥ
Ablativekuṣitāt kuṣitābhyām kuṣitebhyaḥ
Genitivekuṣitasya kuṣitayoḥ kuṣitānām
Locativekuṣite kuṣitayoḥ kuṣiteṣu

Compound kuṣita -

Adverb -kuṣitam -kuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria