Declension table of ?kuṣitavatī

Deva

FeminineSingularDualPlural
Nominativekuṣitavatī kuṣitavatyau kuṣitavatyaḥ
Vocativekuṣitavati kuṣitavatyau kuṣitavatyaḥ
Accusativekuṣitavatīm kuṣitavatyau kuṣitavatīḥ
Instrumentalkuṣitavatyā kuṣitavatībhyām kuṣitavatībhiḥ
Dativekuṣitavatyai kuṣitavatībhyām kuṣitavatībhyaḥ
Ablativekuṣitavatyāḥ kuṣitavatībhyām kuṣitavatībhyaḥ
Genitivekuṣitavatyāḥ kuṣitavatyoḥ kuṣitavatīnām
Locativekuṣitavatyām kuṣitavatyoḥ kuṣitavatīṣu

Compound kuṣitavati - kuṣitavatī -

Adverb -kuṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria