Declension table of ?koṣitavyā

Deva

FeminineSingularDualPlural
Nominativekoṣitavyā koṣitavye koṣitavyāḥ
Vocativekoṣitavye koṣitavye koṣitavyāḥ
Accusativekoṣitavyām koṣitavye koṣitavyāḥ
Instrumentalkoṣitavyayā koṣitavyābhyām koṣitavyābhiḥ
Dativekoṣitavyāyai koṣitavyābhyām koṣitavyābhyaḥ
Ablativekoṣitavyāyāḥ koṣitavyābhyām koṣitavyābhyaḥ
Genitivekoṣitavyāyāḥ koṣitavyayoḥ koṣitavyānām
Locativekoṣitavyāyām koṣitavyayoḥ koṣitavyāsu

Adverb -koṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria