Declension table of ?koṣiṣyat

Deva

NeuterSingularDualPlural
Nominativekoṣiṣyat koṣiṣyantī koṣiṣyatī koṣiṣyanti
Vocativekoṣiṣyat koṣiṣyantī koṣiṣyatī koṣiṣyanti
Accusativekoṣiṣyat koṣiṣyantī koṣiṣyatī koṣiṣyanti
Instrumentalkoṣiṣyatā koṣiṣyadbhyām koṣiṣyadbhiḥ
Dativekoṣiṣyate koṣiṣyadbhyām koṣiṣyadbhyaḥ
Ablativekoṣiṣyataḥ koṣiṣyadbhyām koṣiṣyadbhyaḥ
Genitivekoṣiṣyataḥ koṣiṣyatoḥ koṣiṣyatām
Locativekoṣiṣyati koṣiṣyatoḥ koṣiṣyatsu

Adverb -koṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria