Declension table of ?koṣiṣyat

Deva

MasculineSingularDualPlural
Nominativekoṣiṣyan koṣiṣyantau koṣiṣyantaḥ
Vocativekoṣiṣyan koṣiṣyantau koṣiṣyantaḥ
Accusativekoṣiṣyantam koṣiṣyantau koṣiṣyataḥ
Instrumentalkoṣiṣyatā koṣiṣyadbhyām koṣiṣyadbhiḥ
Dativekoṣiṣyate koṣiṣyadbhyām koṣiṣyadbhyaḥ
Ablativekoṣiṣyataḥ koṣiṣyadbhyām koṣiṣyadbhyaḥ
Genitivekoṣiṣyataḥ koṣiṣyatoḥ koṣiṣyatām
Locativekoṣiṣyati koṣiṣyatoḥ koṣiṣyatsu

Compound koṣiṣyat -

Adverb -koṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria