Declension table of ?koṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativekoṣiṣyantī koṣiṣyantyau koṣiṣyantyaḥ
Vocativekoṣiṣyanti koṣiṣyantyau koṣiṣyantyaḥ
Accusativekoṣiṣyantīm koṣiṣyantyau koṣiṣyantīḥ
Instrumentalkoṣiṣyantyā koṣiṣyantībhyām koṣiṣyantībhiḥ
Dativekoṣiṣyantyai koṣiṣyantībhyām koṣiṣyantībhyaḥ
Ablativekoṣiṣyantyāḥ koṣiṣyantībhyām koṣiṣyantībhyaḥ
Genitivekoṣiṣyantyāḥ koṣiṣyantyoḥ koṣiṣyantīnām
Locativekoṣiṣyantyām koṣiṣyantyoḥ koṣiṣyantīṣu

Compound koṣiṣyanti - koṣiṣyantī -

Adverb -koṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria