Declension table of ?koṣya

Deva

NeuterSingularDualPlural
Nominativekoṣyam koṣye koṣyāṇi
Vocativekoṣya koṣye koṣyāṇi
Accusativekoṣyam koṣye koṣyāṇi
Instrumentalkoṣyeṇa koṣyābhyām koṣyaiḥ
Dativekoṣyāya koṣyābhyām koṣyebhyaḥ
Ablativekoṣyāt koṣyābhyām koṣyebhyaḥ
Genitivekoṣyasya koṣyayoḥ koṣyāṇām
Locativekoṣye koṣyayoḥ koṣyeṣu

Compound koṣya -

Adverb -koṣyam -koṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria