Declension table of ?kuṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekuṣyamāṇaḥ kuṣyamāṇau kuṣyamāṇāḥ
Vocativekuṣyamāṇa kuṣyamāṇau kuṣyamāṇāḥ
Accusativekuṣyamāṇam kuṣyamāṇau kuṣyamāṇān
Instrumentalkuṣyamāṇena kuṣyamāṇābhyām kuṣyamāṇaiḥ kuṣyamāṇebhiḥ
Dativekuṣyamāṇāya kuṣyamāṇābhyām kuṣyamāṇebhyaḥ
Ablativekuṣyamāṇāt kuṣyamāṇābhyām kuṣyamāṇebhyaḥ
Genitivekuṣyamāṇasya kuṣyamāṇayoḥ kuṣyamāṇānām
Locativekuṣyamāṇe kuṣyamāṇayoḥ kuṣyamāṇeṣu

Compound kuṣyamāṇa -

Adverb -kuṣyamāṇam -kuṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria