Declension table of koṣitavya

Deva

MasculineSingularDualPlural
Nominativekoṣitavyaḥ koṣitavyau koṣitavyāḥ
Vocativekoṣitavya koṣitavyau koṣitavyāḥ
Accusativekoṣitavyam koṣitavyau koṣitavyān
Instrumentalkoṣitavyena koṣitavyābhyām koṣitavyaiḥ
Dativekoṣitavyāya koṣitavyābhyām koṣitavyebhyaḥ
Ablativekoṣitavyāt koṣitavyābhyām koṣitavyebhyaḥ
Genitivekoṣitavyasya koṣitavyayoḥ koṣitavyānām
Locativekoṣitavye koṣitavyayoḥ koṣitavyeṣu

Compound koṣitavya -

Adverb -koṣitavyam -koṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria