Declension table of ?cukuṣvas

Deva

MasculineSingularDualPlural
Nominativecukuṣvān cukuṣvāṃsau cukuṣvāṃsaḥ
Vocativecukuṣvan cukuṣvāṃsau cukuṣvāṃsaḥ
Accusativecukuṣvāṃsam cukuṣvāṃsau cukuṣuṣaḥ
Instrumentalcukuṣuṣā cukuṣvadbhyām cukuṣvadbhiḥ
Dativecukuṣuṣe cukuṣvadbhyām cukuṣvadbhyaḥ
Ablativecukuṣuṣaḥ cukuṣvadbhyām cukuṣvadbhyaḥ
Genitivecukuṣuṣaḥ cukuṣuṣoḥ cukuṣuṣām
Locativecukuṣuṣi cukuṣuṣoḥ cukuṣvatsu

Compound cukuṣvat -

Adverb -cukuṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria