Declension table of ?koṣya

Deva

MasculineSingularDualPlural
Nominativekoṣyaḥ koṣyau koṣyāḥ
Vocativekoṣya koṣyau koṣyāḥ
Accusativekoṣyam koṣyau koṣyān
Instrumentalkoṣyeṇa koṣyābhyām koṣyaiḥ koṣyebhiḥ
Dativekoṣyāya koṣyābhyām koṣyebhyaḥ
Ablativekoṣyāt koṣyābhyām koṣyebhyaḥ
Genitivekoṣyasya koṣyayoḥ koṣyāṇām
Locativekoṣye koṣyayoḥ koṣyeṣu

Compound koṣya -

Adverb -koṣyam -koṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria