Conjugation tables of īkṣ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstīkṣe īkṣāvahe īkṣāmahe
Secondīkṣase īkṣethe īkṣadhve
Thirdīkṣate īkṣete īkṣante


PassiveSingularDualPlural
Firstīkṣye īkṣyāvahe īkṣyāmahe
Secondīkṣyase īkṣyethe īkṣyadhve
Thirdīkṣyate īkṣyete īkṣyante


Imperfect

MiddleSingularDualPlural
Firstaikṣe aikṣāvahi aikṣāmahi
Secondaikṣathāḥ aikṣethām aikṣadhvam
Thirdaikṣata aikṣetām aikṣanta


PassiveSingularDualPlural
Firstaikṣye aikṣyāvahi aikṣyāmahi
Secondaikṣyathāḥ aikṣyethām aikṣyadhvam
Thirdaikṣyata aikṣyetām aikṣyanta


Optative

MiddleSingularDualPlural
Firstīkṣeya īkṣevahi īkṣemahi
Secondīkṣethāḥ īkṣeyāthām īkṣedhvam
Thirdīkṣeta īkṣeyātām īkṣeran


PassiveSingularDualPlural
Firstīkṣyeya īkṣyevahi īkṣyemahi
Secondīkṣyethāḥ īkṣyeyāthām īkṣyedhvam
Thirdīkṣyeta īkṣyeyātām īkṣyeran


Imperative

MiddleSingularDualPlural
Firstīkṣai īkṣāvahai īkṣāmahai
Secondīkṣasva īkṣethām īkṣadhvam
Thirdīkṣatām īkṣetām īkṣantām


PassiveSingularDualPlural
Firstīkṣyai īkṣyāvahai īkṣyāmahai
Secondīkṣyasva īkṣyethām īkṣyadhvam
Thirdīkṣyatām īkṣyetām īkṣyantām


Future

MiddleSingularDualPlural
Firstīkṣiṣye īkṣiṣyāvahe īkṣiṣyāmahe
Secondīkṣiṣyase īkṣiṣyethe īkṣiṣyadhve
Thirdīkṣiṣyate īkṣiṣyete īkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīkṣitāsmi īkṣitāsvaḥ īkṣitāsmaḥ
Secondīkṣitāsi īkṣitāsthaḥ īkṣitāstha
Thirdīkṣitā īkṣitārau īkṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstīkṣe īkṣivahe īkṣimahe
Secondīkṣiṣe īkṣāthe īkṣidhve
Thirdīkṣe īkṣāte īkṣire


Aorist

ActiveSingularDualPlural
Firstaicikṣam aikṣiṣam aicikṣāva aikṣiṣva aicikṣāma aikṣiṣma
Secondaicikṣaḥ aikṣīḥ aicikṣatam aikṣiṣṭam aicikṣata aikṣiṣṭa
Thirdaicikṣat aikṣīt aicikṣatām aikṣiṣṭām aicikṣan aikṣiṣuḥ


MiddleSingularDualPlural
Firstaikṣiṣi aikṣi aikṣvahi aikṣiṣvahi aikṣmahi aikṣiṣmahi
Secondaiṣṭhāḥ aikṣiṣṭhāḥ aikṣiṣāthām aikṣāthām aiḍḍhvam aikṣidhvam
Thirdaiṣṭa aikṣiṣṭa aikṣiṣātām aikṣātām aikṣiṣata aikṣata


Injunctive

ActiveSingularDualPlural
Firstīkṣiṣam īkṣiṣva īkṣiṣma
Secondīkṣīḥ īkṣiṣṭam īkṣiṣṭa
Thirdīkṣīt īkṣiṣṭām īkṣiṣuḥ


MiddleSingularDualPlural
Firstīkṣiṣi īkṣiṣvahi īkṣiṣmahi
Secondīkṣiṣṭhāḥ īkṣiṣāthām īkṣidhvam
Thirdīkṣiṣṭa īkṣiṣātām īkṣiṣata


Benedictive

ActiveSingularDualPlural
Firstīkṣyāsam īkṣyāsva īkṣyāsma
Secondīkṣyāḥ īkṣyāstam īkṣyāsta
Thirdīkṣyāt īkṣyāstām īkṣyāsuḥ


MiddleSingularDualPlural
Firstīkṣiṣīya īkṣiṣīvahi īkṣiṣīmahi
Secondīkṣiṣīṣṭhāḥ īkṣiṣīyāsthām īkṣiṣīḍhvam
Thirdīkṣiṣīṣṭa īkṣiṣīyāstām īkṣiṣīran

Participles

Past Passive Participle
īkṣita m. n. īkṣitā f.

Past Active Participle
īkṣitavat m. n. īkṣitavatī f.

Present Middle Participle
īkṣamāṇa m. n. īkṣamāṇā f.

Present Passive Participle
īkṣyamāṇa m. n. īkṣyamāṇā f.

Future Middle Participle
īkṣiṣyamāṇa m. n. īkṣiṣyamāṇā f.

Future Passive Participle
īkṣitavya m. n. īkṣitavyā f.

Future Passive Participle
īkṣya m. n. īkṣyā f.

Future Passive Participle
īkṣaṇīya m. n. īkṣaṇīyā f.

Perfect Middle Participle
īkṣāṇa m. n. īkṣāṇā f.

Indeclinable forms

Infinitive
īkṣitum

Absolutive
īkṣitvā

Absolutive
-īkṣya

Periphrastic Perfect
īkṣām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria