Declension table of ?īkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeīkṣamāṇā īkṣamāṇe īkṣamāṇāḥ
Vocativeīkṣamāṇe īkṣamāṇe īkṣamāṇāḥ
Accusativeīkṣamāṇām īkṣamāṇe īkṣamāṇāḥ
Instrumentalīkṣamāṇayā īkṣamāṇābhyām īkṣamāṇābhiḥ
Dativeīkṣamāṇāyai īkṣamāṇābhyām īkṣamāṇābhyaḥ
Ablativeīkṣamāṇāyāḥ īkṣamāṇābhyām īkṣamāṇābhyaḥ
Genitiveīkṣamāṇāyāḥ īkṣamāṇayoḥ īkṣamāṇānām
Locativeīkṣamāṇāyām īkṣamāṇayoḥ īkṣamāṇāsu

Adverb -īkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria