Declension table of ?īkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīkṣiṣyamāṇā īkṣiṣyamāṇe īkṣiṣyamāṇāḥ
Vocativeīkṣiṣyamāṇe īkṣiṣyamāṇe īkṣiṣyamāṇāḥ
Accusativeīkṣiṣyamāṇām īkṣiṣyamāṇe īkṣiṣyamāṇāḥ
Instrumentalīkṣiṣyamāṇayā īkṣiṣyamāṇābhyām īkṣiṣyamāṇābhiḥ
Dativeīkṣiṣyamāṇāyai īkṣiṣyamāṇābhyām īkṣiṣyamāṇābhyaḥ
Ablativeīkṣiṣyamāṇāyāḥ īkṣiṣyamāṇābhyām īkṣiṣyamāṇābhyaḥ
Genitiveīkṣiṣyamāṇāyāḥ īkṣiṣyamāṇayoḥ īkṣiṣyamāṇānām
Locativeīkṣiṣyamāṇāyām īkṣiṣyamāṇayoḥ īkṣiṣyamāṇāsu

Adverb -īkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria