Declension table of ?īkṣya

Deva

NeuterSingularDualPlural
Nominativeīkṣyam īkṣye īkṣyāṇi
Vocativeīkṣya īkṣye īkṣyāṇi
Accusativeīkṣyam īkṣye īkṣyāṇi
Instrumentalīkṣyeṇa īkṣyābhyām īkṣyaiḥ
Dativeīkṣyāya īkṣyābhyām īkṣyebhyaḥ
Ablativeīkṣyāt īkṣyābhyām īkṣyebhyaḥ
Genitiveīkṣyasya īkṣyayoḥ īkṣyāṇām
Locativeīkṣye īkṣyayoḥ īkṣyeṣu

Compound īkṣya -

Adverb -īkṣyam -īkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria