Declension table of ?īkṣitavatī

Deva

FeminineSingularDualPlural
Nominativeīkṣitavatī īkṣitavatyau īkṣitavatyaḥ
Vocativeīkṣitavati īkṣitavatyau īkṣitavatyaḥ
Accusativeīkṣitavatīm īkṣitavatyau īkṣitavatīḥ
Instrumentalīkṣitavatyā īkṣitavatībhyām īkṣitavatībhiḥ
Dativeīkṣitavatyai īkṣitavatībhyām īkṣitavatībhyaḥ
Ablativeīkṣitavatyāḥ īkṣitavatībhyām īkṣitavatībhyaḥ
Genitiveīkṣitavatyāḥ īkṣitavatyoḥ īkṣitavatīnām
Locativeīkṣitavatyām īkṣitavatyoḥ īkṣitavatīṣu

Compound īkṣitavati - īkṣitavatī -

Adverb -īkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria