Declension table of ?īkṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeīkṣamāṇam īkṣamāṇe īkṣamāṇāni
Vocativeīkṣamāṇa īkṣamāṇe īkṣamāṇāni
Accusativeīkṣamāṇam īkṣamāṇe īkṣamāṇāni
Instrumentalīkṣamāṇena īkṣamāṇābhyām īkṣamāṇaiḥ
Dativeīkṣamāṇāya īkṣamāṇābhyām īkṣamāṇebhyaḥ
Ablativeīkṣamāṇāt īkṣamāṇābhyām īkṣamāṇebhyaḥ
Genitiveīkṣamāṇasya īkṣamāṇayoḥ īkṣamāṇānām
Locativeīkṣamāṇe īkṣamāṇayoḥ īkṣamāṇeṣu

Compound īkṣamāṇa -

Adverb -īkṣamāṇam -īkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria