Declension table of ?īkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeīkṣiṣyamāṇam īkṣiṣyamāṇe īkṣiṣyamāṇāni
Vocativeīkṣiṣyamāṇa īkṣiṣyamāṇe īkṣiṣyamāṇāni
Accusativeīkṣiṣyamāṇam īkṣiṣyamāṇe īkṣiṣyamāṇāni
Instrumentalīkṣiṣyamāṇena īkṣiṣyamāṇābhyām īkṣiṣyamāṇaiḥ
Dativeīkṣiṣyamāṇāya īkṣiṣyamāṇābhyām īkṣiṣyamāṇebhyaḥ
Ablativeīkṣiṣyamāṇāt īkṣiṣyamāṇābhyām īkṣiṣyamāṇebhyaḥ
Genitiveīkṣiṣyamāṇasya īkṣiṣyamāṇayoḥ īkṣiṣyamāṇānām
Locativeīkṣiṣyamāṇe īkṣiṣyamāṇayoḥ īkṣiṣyamāṇeṣu

Compound īkṣiṣyamāṇa -

Adverb -īkṣiṣyamāṇam -īkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria