Declension table of ?īkṣya

Deva

MasculineSingularDualPlural
Nominativeīkṣyaḥ īkṣyau īkṣyāḥ
Vocativeīkṣya īkṣyau īkṣyāḥ
Accusativeīkṣyam īkṣyau īkṣyān
Instrumentalīkṣyeṇa īkṣyābhyām īkṣyaiḥ īkṣyebhiḥ
Dativeīkṣyāya īkṣyābhyām īkṣyebhyaḥ
Ablativeīkṣyāt īkṣyābhyām īkṣyebhyaḥ
Genitiveīkṣyasya īkṣyayoḥ īkṣyāṇām
Locativeīkṣye īkṣyayoḥ īkṣyeṣu

Compound īkṣya -

Adverb -īkṣyam -īkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria