तिङन्तावली ईक्ष्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमईक्षते ईक्षेते ईक्षन्ते
मध्यमईक्षसे ईक्षेथे ईक्षध्वे
उत्तमईक्षे ईक्षावहे ईक्षामहे


कर्मणिएकद्विबहु
प्रथमईक्ष्यते ईक्ष्येते ईक्ष्यन्ते
मध्यमईक्ष्यसे ईक्ष्येथे ईक्ष्यध्वे
उत्तमईक्ष्ये ईक्ष्यावहे ईक्ष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऐक्षत ऐक्षेताम् ऐक्षन्त
मध्यमऐक्षथाः ऐक्षेथाम् ऐक्षध्वम्
उत्तमऐक्षे ऐक्षावहि ऐक्षामहि


कर्मणिएकद्विबहु
प्रथमऐक्ष्यत ऐक्ष्येताम् ऐक्ष्यन्त
मध्यमऐक्ष्यथाः ऐक्ष्येथाम् ऐक्ष्यध्वम्
उत्तमऐक्ष्ये ऐक्ष्यावहि ऐक्ष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमईक्षेत ईक्षेयाताम् ईक्षेरन्
मध्यमईक्षेथाः ईक्षेयाथाम् ईक्षेध्वम्
उत्तमईक्षेय ईक्षेवहि ईक्षेमहि


कर्मणिएकद्विबहु
प्रथमईक्ष्येत ईक्ष्येयाताम् ईक्ष्येरन्
मध्यमईक्ष्येथाः ईक्ष्येयाथाम् ईक्ष्येध्वम्
उत्तमईक्ष्येय ईक्ष्येवहि ईक्ष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमईक्षताम् ईक्षेताम् ईक्षन्ताम्
मध्यमईक्षस्व ईक्षेथाम् ईक्षध्वम्
उत्तमईक्षै ईक्षावहै ईक्षामहै


कर्मणिएकद्विबहु
प्रथमईक्ष्यताम् ईक्ष्येताम् ईक्ष्यन्ताम्
मध्यमईक्ष्यस्व ईक्ष्येथाम् ईक्ष्यध्वम्
उत्तमईक्ष्यै ईक्ष्यावहै ईक्ष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमईक्षिष्यते ईक्षिष्येते ईक्षिष्यन्ते
मध्यमईक्षिष्यसे ईक्षिष्येथे ईक्षिष्यध्वे
उत्तमईक्षिष्ये ईक्षिष्यावहे ईक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईक्षिता ईक्षितारौ ईक्षितारः
मध्यमईक्षितासि ईक्षितास्थः ईक्षितास्थ
उत्तमईक्षितास्मि ईक्षितास्वः ईक्षितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमईक्षे ईक्षाते ईक्षिरे
मध्यमईक्षिषे ईक्षाथे ईक्षिध्वे
उत्तमईक्षे ईक्षिवहे ईक्षिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमऐचिक्षत् ऐक्षीत् ऐचिक्षताम् ऐक्षिष्टाम् ऐचिक्षन् ऐक्षिषुः
मध्यमऐचिक्षः ऐक्षीः ऐचिक्षतम् ऐक्षिष्टम् ऐचिक्षत ऐक्षिष्ट
उत्तमऐचिक्षम् ऐक्षिषम् ऐचिक्षाव ऐक्षिष्व ऐचिक्षाम ऐक्षिष्म


आत्मनेपदेएकद्विबहु
प्रथमऐष्ट ऐक्षिष्ट ऐक्षिषाताम् ऐक्षाताम् ऐक्षिषत ऐक्षत
मध्यमऐष्ठाः ऐक्षिष्ठाः ऐक्षिषाथाम् ऐक्षाथाम् ऐड्ढ्वम् ऐक्षिध्वम्
उत्तमऐक्षिषि ऐक्षि ऐक्ष्वहि ऐक्षिष्वहि ऐक्ष्महि ऐक्षिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमईक्षीत् ईक्षिष्टाम् ईक्षिषुः
मध्यमईक्षीः ईक्षिष्टम् ईक्षिष्ट
उत्तमईक्षिषम् ईक्षिष्व ईक्षिष्म


आत्मनेपदेएकद्विबहु
प्रथमईक्षिष्ट ईक्षिषाताम् ईक्षिषत
मध्यमईक्षिष्ठाः ईक्षिषाथाम् ईक्षिध्वम्
उत्तमईक्षिषि ईक्षिष्वहि ईक्षिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईक्ष्यात् ईक्ष्यास्ताम् ईक्ष्यासुः
मध्यमईक्ष्याः ईक्ष्यास्तम् ईक्ष्यास्त
उत्तमईक्ष्यासम् ईक्ष्यास्व ईक्ष्यास्म


आत्मनेपदेएकद्विबहु
प्रथमईक्षिषीष्ट ईक्षिषीयास्ताम् ईक्षिषीरन्
मध्यमईक्षिषीष्ठाः ईक्षिषीयास्थाम् ईक्षिषीढ्वम्
उत्तमईक्षिषीय ईक्षिषीवहि ईक्षिषीमहि

कृदन्त

क्त
ईक्षित m. n. ईक्षिता f.

क्तवतु
ईक्षितवत् m. n. ईक्षितवती f.

शानच्
ईक्षमाण m. n. ईक्षमाणा f.

शानच् कर्मणि
ईक्ष्यमाण m. n. ईक्ष्यमाणा f.

लुडादेश आत्म
ईक्षिष्यमाण m. n. ईक्षिष्यमाणा f.

तव्य
ईक्षितव्य m. n. ईक्षितव्या f.

यत्
ईक्ष्य m. n. ईक्ष्या f.

अनीयर्
ईक्षणीय m. n. ईक्षणीया f.

लिडादेश आत्म
ईक्षाण m. n. ईक्षाणा f.

अव्यय

तुमुन्
ईक्षितुम्

क्त्वा
ईक्षित्वा

ल्यप्
॰ईक्ष्य

लिट्
ईक्षाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria