Declension table of ?īkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeīkṣyamāṇam īkṣyamāṇe īkṣyamāṇāni
Vocativeīkṣyamāṇa īkṣyamāṇe īkṣyamāṇāni
Accusativeīkṣyamāṇam īkṣyamāṇe īkṣyamāṇāni
Instrumentalīkṣyamāṇena īkṣyamāṇābhyām īkṣyamāṇaiḥ
Dativeīkṣyamāṇāya īkṣyamāṇābhyām īkṣyamāṇebhyaḥ
Ablativeīkṣyamāṇāt īkṣyamāṇābhyām īkṣyamāṇebhyaḥ
Genitiveīkṣyamāṇasya īkṣyamāṇayoḥ īkṣyamāṇānām
Locativeīkṣyamāṇe īkṣyamāṇayoḥ īkṣyamāṇeṣu

Compound īkṣyamāṇa -

Adverb -īkṣyamāṇam -īkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria