Declension table of ?īkṣāṇā

Deva

FeminineSingularDualPlural
Nominativeīkṣāṇā īkṣāṇe īkṣāṇāḥ
Vocativeīkṣāṇe īkṣāṇe īkṣāṇāḥ
Accusativeīkṣāṇām īkṣāṇe īkṣāṇāḥ
Instrumentalīkṣāṇayā īkṣāṇābhyām īkṣāṇābhiḥ
Dativeīkṣāṇāyai īkṣāṇābhyām īkṣāṇābhyaḥ
Ablativeīkṣāṇāyāḥ īkṣāṇābhyām īkṣāṇābhyaḥ
Genitiveīkṣāṇāyāḥ īkṣāṇayoḥ īkṣāṇānām
Locativeīkṣāṇāyām īkṣāṇayoḥ īkṣāṇāsu

Adverb -īkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria