Declension table of ?īkṣitavyā

Deva

FeminineSingularDualPlural
Nominativeīkṣitavyā īkṣitavye īkṣitavyāḥ
Vocativeīkṣitavye īkṣitavye īkṣitavyāḥ
Accusativeīkṣitavyām īkṣitavye īkṣitavyāḥ
Instrumentalīkṣitavyayā īkṣitavyābhyām īkṣitavyābhiḥ
Dativeīkṣitavyāyai īkṣitavyābhyām īkṣitavyābhyaḥ
Ablativeīkṣitavyāyāḥ īkṣitavyābhyām īkṣitavyābhyaḥ
Genitiveīkṣitavyāyāḥ īkṣitavyayoḥ īkṣitavyānām
Locativeīkṣitavyāyām īkṣitavyayoḥ īkṣitavyāsu

Adverb -īkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria