Declension table of ?īkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeīkṣaṇīyaḥ īkṣaṇīyau īkṣaṇīyāḥ
Vocativeīkṣaṇīya īkṣaṇīyau īkṣaṇīyāḥ
Accusativeīkṣaṇīyam īkṣaṇīyau īkṣaṇīyān
Instrumentalīkṣaṇīyena īkṣaṇīyābhyām īkṣaṇīyaiḥ īkṣaṇīyebhiḥ
Dativeīkṣaṇīyāya īkṣaṇīyābhyām īkṣaṇīyebhyaḥ
Ablativeīkṣaṇīyāt īkṣaṇīyābhyām īkṣaṇīyebhyaḥ
Genitiveīkṣaṇīyasya īkṣaṇīyayoḥ īkṣaṇīyānām
Locativeīkṣaṇīye īkṣaṇīyayoḥ īkṣaṇīyeṣu

Compound īkṣaṇīya -

Adverb -īkṣaṇīyam -īkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria