Conjugation tables of iṣudhi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstiṣudhyāmi iṣudhyāvaḥ iṣudhyāmaḥ
Secondiṣudhyasi iṣudhyathaḥ iṣudhyatha
Thirdiṣudhyati iṣudhyataḥ iṣudhyanti


Imperfect

ActiveSingularDualPlural
Firstaiṣudhyam aiṣudhyāva aiṣudhyāma
Secondaiṣudhyaḥ aiṣudhyatam aiṣudhyata
Thirdaiṣudhyat aiṣudhyatām aiṣudhyan


Optative

ActiveSingularDualPlural
Firstiṣudhyeyam iṣudhyeva iṣudhyema
Secondiṣudhyeḥ iṣudhyetam iṣudhyeta
Thirdiṣudhyet iṣudhyetām iṣudhyeyuḥ


Imperative

ActiveSingularDualPlural
Firstiṣudhyāni iṣudhyāva iṣudhyāma
Secondiṣudhya iṣudhyatam iṣudhyata
Thirdiṣudhyatu iṣudhyatām iṣudhyantu


Future

ActiveSingularDualPlural
Firstiṣudhyiṣyāmi iṣudhyiṣyāvaḥ iṣudhyiṣyāmaḥ
Secondiṣudhyiṣyasi iṣudhyiṣyathaḥ iṣudhyiṣyatha
Thirdiṣudhyiṣyati iṣudhyiṣyataḥ iṣudhyiṣyanti


MiddleSingularDualPlural
Firstiṣudhyiṣye iṣudhyiṣyāvahe iṣudhyiṣyāmahe
Secondiṣudhyiṣyase iṣudhyiṣyethe iṣudhyiṣyadhve
Thirdiṣudhyiṣyate iṣudhyiṣyete iṣudhyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstiṣudhyitāsmi iṣudhyitāsvaḥ iṣudhyitāsmaḥ
Secondiṣudhyitāsi iṣudhyitāsthaḥ iṣudhyitāstha
Thirdiṣudhyitā iṣudhyitārau iṣudhyitāraḥ

Participles

Past Passive Participle
iṣudhita m. n. iṣudhitā f.

Past Active Participle
iṣudhitavat m. n. iṣudhitavatī f.

Present Active Participle
iṣudhyat m. n. iṣudhyantī f.

Future Active Participle
iṣudhyiṣyat m. n. iṣudhyiṣyantī f.

Future Middle Participle
iṣudhyiṣyamāṇa m. n. iṣudhyiṣyamāṇā f.

Future Passive Participle
iṣudhyitavya m. n. iṣudhyitavyā f.

Indeclinable forms

Infinitive
iṣudhyitum

Absolutive
iṣudhyitvā

Periphrastic Perfect
iṣudhyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria