Declension table of ?iṣudhyiṣyat

Deva

MasculineSingularDualPlural
Nominativeiṣudhyiṣyan iṣudhyiṣyantau iṣudhyiṣyantaḥ
Vocativeiṣudhyiṣyan iṣudhyiṣyantau iṣudhyiṣyantaḥ
Accusativeiṣudhyiṣyantam iṣudhyiṣyantau iṣudhyiṣyataḥ
Instrumentaliṣudhyiṣyatā iṣudhyiṣyadbhyām iṣudhyiṣyadbhiḥ
Dativeiṣudhyiṣyate iṣudhyiṣyadbhyām iṣudhyiṣyadbhyaḥ
Ablativeiṣudhyiṣyataḥ iṣudhyiṣyadbhyām iṣudhyiṣyadbhyaḥ
Genitiveiṣudhyiṣyataḥ iṣudhyiṣyatoḥ iṣudhyiṣyatām
Locativeiṣudhyiṣyati iṣudhyiṣyatoḥ iṣudhyiṣyatsu

Compound iṣudhyiṣyat -

Adverb -iṣudhyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria