तिङन्तावली इषुधि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइषुध्यति इषुध्यतः इषुध्यन्ति
मध्यमइषुध्यसि इषुध्यथः इषुध्यथ
उत्तमइषुध्यामि इषुध्यावः इषुध्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐषुध्यत् ऐषुध्यताम् ऐषुध्यन्
मध्यमऐषुध्यः ऐषुध्यतम् ऐषुध्यत
उत्तमऐषुध्यम् ऐषुध्याव ऐषुध्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइषुध्येत् इषुध्येताम् इषुध्येयुः
मध्यमइषुध्येः इषुध्येतम् इषुध्येत
उत्तमइषुध्येयम् इषुध्येव इषुध्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमइषुध्यतु इषुध्यताम् इषुध्यन्तु
मध्यमइषुध्य इषुध्यतम् इषुध्यत
उत्तमइषुध्यानि इषुध्याव इषुध्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमइषुध्यिष्यति इषुध्यिष्यतः इषुध्यिष्यन्ति
मध्यमइषुध्यिष्यसि इषुध्यिष्यथः इषुध्यिष्यथ
उत्तमइषुध्यिष्यामि इषुध्यिष्यावः इषुध्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमइषुध्यिष्यते इषुध्यिष्येते इषुध्यिष्यन्ते
मध्यमइषुध्यिष्यसे इषुध्यिष्येथे इषुध्यिष्यध्वे
उत्तमइषुध्यिष्ये इषुध्यिष्यावहे इषुध्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमइषुध्यिता इषुध्यितारौ इषुध्यितारः
मध्यमइषुध्यितासि इषुध्यितास्थः इषुध्यितास्थ
उत्तमइषुध्यितास्मि इषुध्यितास्वः इषुध्यितास्मः

कृदन्त

क्त
इषुधित m. n. इषुधिता f.

क्तवतु
इषुधितवत् m. n. इषुधितवती f.

शतृ
इषुध्यत् m. n. इषुध्यन्ती f.

लुडादेश पर
इषुध्यिष्यत् m. n. इषुध्यिष्यन्ती f.

लुडादेश आत्म
इषुध्यिष्यमाण m. n. इषुध्यिष्यमाणा f.

तव्य
इषुध्यितव्य m. n. इषुध्यितव्या f.

अव्यय

तुमुन्
इषुध्यितुम्

क्त्वा
इषुध्यित्वा

लिट्
इषुध्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria