Declension table of ?iṣudhyitavyā

Deva

FeminineSingularDualPlural
Nominativeiṣudhyitavyā iṣudhyitavye iṣudhyitavyāḥ
Vocativeiṣudhyitavye iṣudhyitavye iṣudhyitavyāḥ
Accusativeiṣudhyitavyām iṣudhyitavye iṣudhyitavyāḥ
Instrumentaliṣudhyitavyayā iṣudhyitavyābhyām iṣudhyitavyābhiḥ
Dativeiṣudhyitavyāyai iṣudhyitavyābhyām iṣudhyitavyābhyaḥ
Ablativeiṣudhyitavyāyāḥ iṣudhyitavyābhyām iṣudhyitavyābhyaḥ
Genitiveiṣudhyitavyāyāḥ iṣudhyitavyayoḥ iṣudhyitavyānām
Locativeiṣudhyitavyāyām iṣudhyitavyayoḥ iṣudhyitavyāsu

Adverb -iṣudhyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria