Declension table of ?iṣudhyat

Deva

MasculineSingularDualPlural
Nominativeiṣudhyan iṣudhyantau iṣudhyantaḥ
Vocativeiṣudhyan iṣudhyantau iṣudhyantaḥ
Accusativeiṣudhyantam iṣudhyantau iṣudhyataḥ
Instrumentaliṣudhyatā iṣudhyadbhyām iṣudhyadbhiḥ
Dativeiṣudhyate iṣudhyadbhyām iṣudhyadbhyaḥ
Ablativeiṣudhyataḥ iṣudhyadbhyām iṣudhyadbhyaḥ
Genitiveiṣudhyataḥ iṣudhyatoḥ iṣudhyatām
Locativeiṣudhyati iṣudhyatoḥ iṣudhyatsu

Compound iṣudhyat -

Adverb -iṣudhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria