Declension table of ?iṣudhyantī

Deva

FeminineSingularDualPlural
Nominativeiṣudhyantī iṣudhyantyau iṣudhyantyaḥ
Vocativeiṣudhyanti iṣudhyantyau iṣudhyantyaḥ
Accusativeiṣudhyantīm iṣudhyantyau iṣudhyantīḥ
Instrumentaliṣudhyantyā iṣudhyantībhyām iṣudhyantībhiḥ
Dativeiṣudhyantyai iṣudhyantībhyām iṣudhyantībhyaḥ
Ablativeiṣudhyantyāḥ iṣudhyantībhyām iṣudhyantībhyaḥ
Genitiveiṣudhyantyāḥ iṣudhyantyoḥ iṣudhyantīnām
Locativeiṣudhyantyām iṣudhyantyoḥ iṣudhyantīṣu

Compound iṣudhyanti - iṣudhyantī -

Adverb -iṣudhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria