Declension table of ?iṣudhyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeiṣudhyiṣyantī iṣudhyiṣyantyau iṣudhyiṣyantyaḥ
Vocativeiṣudhyiṣyanti iṣudhyiṣyantyau iṣudhyiṣyantyaḥ
Accusativeiṣudhyiṣyantīm iṣudhyiṣyantyau iṣudhyiṣyantīḥ
Instrumentaliṣudhyiṣyantyā iṣudhyiṣyantībhyām iṣudhyiṣyantībhiḥ
Dativeiṣudhyiṣyantyai iṣudhyiṣyantībhyām iṣudhyiṣyantībhyaḥ
Ablativeiṣudhyiṣyantyāḥ iṣudhyiṣyantībhyām iṣudhyiṣyantībhyaḥ
Genitiveiṣudhyiṣyantyāḥ iṣudhyiṣyantyoḥ iṣudhyiṣyantīnām
Locativeiṣudhyiṣyantyām iṣudhyiṣyantyoḥ iṣudhyiṣyantīṣu

Compound iṣudhyiṣyanti - iṣudhyiṣyantī -

Adverb -iṣudhyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria