Declension table of ?iṣudhyiṣyat

Deva

NeuterSingularDualPlural
Nominativeiṣudhyiṣyat iṣudhyiṣyantī iṣudhyiṣyatī iṣudhyiṣyanti
Vocativeiṣudhyiṣyat iṣudhyiṣyantī iṣudhyiṣyatī iṣudhyiṣyanti
Accusativeiṣudhyiṣyat iṣudhyiṣyantī iṣudhyiṣyatī iṣudhyiṣyanti
Instrumentaliṣudhyiṣyatā iṣudhyiṣyadbhyām iṣudhyiṣyadbhiḥ
Dativeiṣudhyiṣyate iṣudhyiṣyadbhyām iṣudhyiṣyadbhyaḥ
Ablativeiṣudhyiṣyataḥ iṣudhyiṣyadbhyām iṣudhyiṣyadbhyaḥ
Genitiveiṣudhyiṣyataḥ iṣudhyiṣyatoḥ iṣudhyiṣyatām
Locativeiṣudhyiṣyati iṣudhyiṣyatoḥ iṣudhyiṣyatsu

Adverb -iṣudhyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria