Declension table of ?iṣudhitavat

Deva

MasculineSingularDualPlural
Nominativeiṣudhitavān iṣudhitavantau iṣudhitavantaḥ
Vocativeiṣudhitavan iṣudhitavantau iṣudhitavantaḥ
Accusativeiṣudhitavantam iṣudhitavantau iṣudhitavataḥ
Instrumentaliṣudhitavatā iṣudhitavadbhyām iṣudhitavadbhiḥ
Dativeiṣudhitavate iṣudhitavadbhyām iṣudhitavadbhyaḥ
Ablativeiṣudhitavataḥ iṣudhitavadbhyām iṣudhitavadbhyaḥ
Genitiveiṣudhitavataḥ iṣudhitavatoḥ iṣudhitavatām
Locativeiṣudhitavati iṣudhitavatoḥ iṣudhitavatsu

Compound iṣudhitavat -

Adverb -iṣudhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria