Declension table of ?iṣudhyitavya

Deva

NeuterSingularDualPlural
Nominativeiṣudhyitavyam iṣudhyitavye iṣudhyitavyāni
Vocativeiṣudhyitavya iṣudhyitavye iṣudhyitavyāni
Accusativeiṣudhyitavyam iṣudhyitavye iṣudhyitavyāni
Instrumentaliṣudhyitavyena iṣudhyitavyābhyām iṣudhyitavyaiḥ
Dativeiṣudhyitavyāya iṣudhyitavyābhyām iṣudhyitavyebhyaḥ
Ablativeiṣudhyitavyāt iṣudhyitavyābhyām iṣudhyitavyebhyaḥ
Genitiveiṣudhyitavyasya iṣudhyitavyayoḥ iṣudhyitavyānām
Locativeiṣudhyitavye iṣudhyitavyayoḥ iṣudhyitavyeṣu

Compound iṣudhyitavya -

Adverb -iṣudhyitavyam -iṣudhyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria