Declension table of ?iṣudhyat

Deva

NeuterSingularDualPlural
Nominativeiṣudhyat iṣudhyantī iṣudhyatī iṣudhyanti
Vocativeiṣudhyat iṣudhyantī iṣudhyatī iṣudhyanti
Accusativeiṣudhyat iṣudhyantī iṣudhyatī iṣudhyanti
Instrumentaliṣudhyatā iṣudhyadbhyām iṣudhyadbhiḥ
Dativeiṣudhyate iṣudhyadbhyām iṣudhyadbhyaḥ
Ablativeiṣudhyataḥ iṣudhyadbhyām iṣudhyadbhyaḥ
Genitiveiṣudhyataḥ iṣudhyatoḥ iṣudhyatām
Locativeiṣudhyati iṣudhyatoḥ iṣudhyatsu

Adverb -iṣudhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria