Declension table of ?iṣudhyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeiṣudhyiṣyamāṇaḥ iṣudhyiṣyamāṇau iṣudhyiṣyamāṇāḥ
Vocativeiṣudhyiṣyamāṇa iṣudhyiṣyamāṇau iṣudhyiṣyamāṇāḥ
Accusativeiṣudhyiṣyamāṇam iṣudhyiṣyamāṇau iṣudhyiṣyamāṇān
Instrumentaliṣudhyiṣyamāṇena iṣudhyiṣyamāṇābhyām iṣudhyiṣyamāṇaiḥ iṣudhyiṣyamāṇebhiḥ
Dativeiṣudhyiṣyamāṇāya iṣudhyiṣyamāṇābhyām iṣudhyiṣyamāṇebhyaḥ
Ablativeiṣudhyiṣyamāṇāt iṣudhyiṣyamāṇābhyām iṣudhyiṣyamāṇebhyaḥ
Genitiveiṣudhyiṣyamāṇasya iṣudhyiṣyamāṇayoḥ iṣudhyiṣyamāṇānām
Locativeiṣudhyiṣyamāṇe iṣudhyiṣyamāṇayoḥ iṣudhyiṣyamāṇeṣu

Compound iṣudhyiṣyamāṇa -

Adverb -iṣudhyiṣyamāṇam -iṣudhyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria